जमाई राजा कटिंग फोटो : संस्क्रुतनाटकेषु नायकः विशेषतया राजा राजवंशोद्भवो वा भवति, अतः जनसामान्यः नायकः न भवति, परन्तु शूद्रकः प्राचीनपरिपाटीं परित्यज्याभिनवां नाट्यकलां गृह्णाति । मृच्छकटिकनाटके तत्कालीनसमाजस्य प्रतिबिम्बं विद्यते । साहित्यं समाजस्यादर्शः इत्याभाणकमस्मिन्नेव नाटके चरितार्थं दृश्यते ।